Declension table of ?amṛṣṭamṛja

Deva

NeuterSingularDualPlural
Nominativeamṛṣṭamṛjam amṛṣṭamṛje amṛṣṭamṛjāni
Vocativeamṛṣṭamṛja amṛṣṭamṛje amṛṣṭamṛjāni
Accusativeamṛṣṭamṛjam amṛṣṭamṛje amṛṣṭamṛjāni
Instrumentalamṛṣṭamṛjena amṛṣṭamṛjābhyām amṛṣṭamṛjaiḥ
Dativeamṛṣṭamṛjāya amṛṣṭamṛjābhyām amṛṣṭamṛjebhyaḥ
Ablativeamṛṣṭamṛjāt amṛṣṭamṛjābhyām amṛṣṭamṛjebhyaḥ
Genitiveamṛṣṭamṛjasya amṛṣṭamṛjayoḥ amṛṣṭamṛjānām
Locativeamṛṣṭamṛje amṛṣṭamṛjayoḥ amṛṣṭamṛjeṣu

Compound amṛṣṭamṛja -

Adverb -amṛṣṭamṛjam -amṛṣṭamṛjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria