Declension table of ?amṛṣṭabhuj

Deva

NeuterSingularDualPlural
Nominativeamṛṣṭabhuk amṛṣṭabhujī amṛṣṭabhuñji
Vocativeamṛṣṭabhuk amṛṣṭabhujī amṛṣṭabhuñji
Accusativeamṛṣṭabhuk amṛṣṭabhujī amṛṣṭabhuñji
Instrumentalamṛṣṭabhujā amṛṣṭabhugbhyām amṛṣṭabhugbhiḥ
Dativeamṛṣṭabhuje amṛṣṭabhugbhyām amṛṣṭabhugbhyaḥ
Ablativeamṛṣṭabhujaḥ amṛṣṭabhugbhyām amṛṣṭabhugbhyaḥ
Genitiveamṛṣṭabhujaḥ amṛṣṭabhujoḥ amṛṣṭabhujām
Locativeamṛṣṭabhuji amṛṣṭabhujoḥ amṛṣṭabhukṣu

Compound amṛṣṭabhuk -

Adverb -amṛṣṭabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria