Declension table of ?amṛṣṭabhojinī

Deva

FeminineSingularDualPlural
Nominativeamṛṣṭabhojinī amṛṣṭabhojinyau amṛṣṭabhojinyaḥ
Vocativeamṛṣṭabhojini amṛṣṭabhojinyau amṛṣṭabhojinyaḥ
Accusativeamṛṣṭabhojinīm amṛṣṭabhojinyau amṛṣṭabhojinīḥ
Instrumentalamṛṣṭabhojinyā amṛṣṭabhojinībhyām amṛṣṭabhojinībhiḥ
Dativeamṛṣṭabhojinyai amṛṣṭabhojinībhyām amṛṣṭabhojinībhyaḥ
Ablativeamṛṣṭabhojinyāḥ amṛṣṭabhojinībhyām amṛṣṭabhojinībhyaḥ
Genitiveamṛṣṭabhojinyāḥ amṛṣṭabhojinyoḥ amṛṣṭabhojinīnām
Locativeamṛṣṭabhojinyām amṛṣṭabhojinyoḥ amṛṣṭabhojinīṣu

Compound amṛṣṭabhojini - amṛṣṭabhojinī -

Adverb -amṛṣṭabhojini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria