Declension table of ?amṛṣṭabhojin

Deva

MasculineSingularDualPlural
Nominativeamṛṣṭabhojī amṛṣṭabhojinau amṛṣṭabhojinaḥ
Vocativeamṛṣṭabhojin amṛṣṭabhojinau amṛṣṭabhojinaḥ
Accusativeamṛṣṭabhojinam amṛṣṭabhojinau amṛṣṭabhojinaḥ
Instrumentalamṛṣṭabhojinā amṛṣṭabhojibhyām amṛṣṭabhojibhiḥ
Dativeamṛṣṭabhojine amṛṣṭabhojibhyām amṛṣṭabhojibhyaḥ
Ablativeamṛṣṭabhojinaḥ amṛṣṭabhojibhyām amṛṣṭabhojibhyaḥ
Genitiveamṛṣṭabhojinaḥ amṛṣṭabhojinoḥ amṛṣṭabhojinām
Locativeamṛṣṭabhojini amṛṣṭabhojinoḥ amṛṣṭabhojiṣu

Compound amṛṣṭabhoji -

Adverb -amṛṣṭabhoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria