Declension table of ?amṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeamṛṣṭaḥ amṛṣṭau amṛṣṭāḥ
Vocativeamṛṣṭa amṛṣṭau amṛṣṭāḥ
Accusativeamṛṣṭam amṛṣṭau amṛṣṭān
Instrumentalamṛṣṭena amṛṣṭābhyām amṛṣṭaiḥ amṛṣṭebhiḥ
Dativeamṛṣṭāya amṛṣṭābhyām amṛṣṭebhyaḥ
Ablativeamṛṣṭāt amṛṣṭābhyām amṛṣṭebhyaḥ
Genitiveamṛṣṭasya amṛṣṭayoḥ amṛṣṭānām
Locativeamṛṣṭe amṛṣṭayoḥ amṛṣṭeṣu

Compound amṛṣṭa -

Adverb -amṛṣṭam -amṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria