Declension table of ?amṛṇāla

Deva

NeuterSingularDualPlural
Nominativeamṛṇālam amṛṇāle amṛṇālāni
Vocativeamṛṇāla amṛṇāle amṛṇālāni
Accusativeamṛṇālam amṛṇāle amṛṇālāni
Instrumentalamṛṇālena amṛṇālābhyām amṛṇālaiḥ
Dativeamṛṇālāya amṛṇālābhyām amṛṇālebhyaḥ
Ablativeamṛṇālāt amṛṇālābhyām amṛṇālebhyaḥ
Genitiveamṛṇālasya amṛṇālayoḥ amṛṇālānām
Locativeamṛṇāle amṛṇālayoḥ amṛṇāleṣu

Compound amṛṇāla -

Adverb -amṛṇālam -amṛṇālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria