Declension table of ?amṛḍaya

Deva

NeuterSingularDualPlural
Nominativeamṛḍayam amṛḍaye amṛḍayāni
Vocativeamṛḍaya amṛḍaye amṛḍayāni
Accusativeamṛḍayam amṛḍaye amṛḍayāni
Instrumentalamṛḍayena amṛḍayābhyām amṛḍayaiḥ
Dativeamṛḍayāya amṛḍayābhyām amṛḍayebhyaḥ
Ablativeamṛḍayāt amṛḍayābhyām amṛḍayebhyaḥ
Genitiveamṛḍayasya amṛḍayayoḥ amṛḍayānām
Locativeamṛḍaye amṛḍayayoḥ amṛḍayeṣu

Compound amṛḍaya -

Adverb -amṛḍayam -amṛḍayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria