Declension table of ?amṛḍaya

Deva

MasculineSingularDualPlural
Nominativeamṛḍayaḥ amṛḍayau amṛḍayāḥ
Vocativeamṛḍaya amṛḍayau amṛḍayāḥ
Accusativeamṛḍayam amṛḍayau amṛḍayān
Instrumentalamṛḍayena amṛḍayābhyām amṛḍayaiḥ amṛḍayebhiḥ
Dativeamṛḍayāya amṛḍayābhyām amṛḍayebhyaḥ
Ablativeamṛḍayāt amṛḍayābhyām amṛḍayebhyaḥ
Genitiveamṛḍayasya amṛḍayayoḥ amṛḍayānām
Locativeamṛḍaye amṛḍayayoḥ amṛḍayeṣu

Compound amṛḍaya -

Adverb -amṛḍayam -amṛḍayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria