Declension table of ?alūkṣā

Deva

FeminineSingularDualPlural
Nominativealūkṣā alūkṣe alūkṣāḥ
Vocativealūkṣe alūkṣe alūkṣāḥ
Accusativealūkṣām alūkṣe alūkṣāḥ
Instrumentalalūkṣayā alūkṣābhyām alūkṣābhiḥ
Dativealūkṣāyai alūkṣābhyām alūkṣābhyaḥ
Ablativealūkṣāyāḥ alūkṣābhyām alūkṣābhyaḥ
Genitivealūkṣāyāḥ alūkṣayoḥ alūkṣāṇām
Locativealūkṣāyām alūkṣayoḥ alūkṣāsu

Adverb -alūkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria