Declension table of ?alūkṣa

Deva

NeuterSingularDualPlural
Nominativealūkṣam alūkṣe alūkṣāṇi
Vocativealūkṣa alūkṣe alūkṣāṇi
Accusativealūkṣam alūkṣe alūkṣāṇi
Instrumentalalūkṣeṇa alūkṣābhyām alūkṣaiḥ
Dativealūkṣāya alūkṣābhyām alūkṣebhyaḥ
Ablativealūkṣāt alūkṣābhyām alūkṣebhyaḥ
Genitivealūkṣasya alūkṣayoḥ alūkṣāṇām
Locativealūkṣe alūkṣayoḥ alūkṣeṣu

Compound alūkṣa -

Adverb -alūkṣam -alūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria