Declension table of ?alūkṣa

Deva

MasculineSingularDualPlural
Nominativealūkṣaḥ alūkṣau alūkṣāḥ
Vocativealūkṣa alūkṣau alūkṣāḥ
Accusativealūkṣam alūkṣau alūkṣān
Instrumentalalūkṣeṇa alūkṣābhyām alūkṣaiḥ alūkṣebhiḥ
Dativealūkṣāya alūkṣābhyām alūkṣebhyaḥ
Ablativealūkṣāt alūkṣābhyām alūkṣebhyaḥ
Genitivealūkṣasya alūkṣayoḥ alūkṣāṇām
Locativealūkṣe alūkṣayoḥ alūkṣeṣu

Compound alūkṣa -

Adverb -alūkṣam -alūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria