Declension table of ?alubdhatva

Deva

NeuterSingularDualPlural
Nominativealubdhatvam alubdhatve alubdhatvāni
Vocativealubdhatva alubdhatve alubdhatvāni
Accusativealubdhatvam alubdhatve alubdhatvāni
Instrumentalalubdhatvena alubdhatvābhyām alubdhatvaiḥ
Dativealubdhatvāya alubdhatvābhyām alubdhatvebhyaḥ
Ablativealubdhatvāt alubdhatvābhyām alubdhatvebhyaḥ
Genitivealubdhatvasya alubdhatvayoḥ alubdhatvānām
Locativealubdhatve alubdhatvayoḥ alubdhatveṣu

Compound alubdhatva -

Adverb -alubdhatvam -alubdhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria