Declension table of ?alpita

Deva

NeuterSingularDualPlural
Nominativealpitam alpite alpitāni
Vocativealpita alpite alpitāni
Accusativealpitam alpite alpitāni
Instrumentalalpitena alpitābhyām alpitaiḥ
Dativealpitāya alpitābhyām alpitebhyaḥ
Ablativealpitāt alpitābhyām alpitebhyaḥ
Genitivealpitasya alpitayoḥ alpitānām
Locativealpite alpitayoḥ alpiteṣu

Compound alpita -

Adverb -alpitam -alpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria