Declension table of ?alpita

Deva

MasculineSingularDualPlural
Nominativealpitaḥ alpitau alpitāḥ
Vocativealpita alpitau alpitāḥ
Accusativealpitam alpitau alpitān
Instrumentalalpitena alpitābhyām alpitaiḥ alpitebhiḥ
Dativealpitāya alpitābhyām alpitebhyaḥ
Ablativealpitāt alpitābhyām alpitebhyaḥ
Genitivealpitasya alpitayoḥ alpitānām
Locativealpite alpitayoḥ alpiteṣu

Compound alpita -

Adverb -alpitam -alpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria