Declension table of alpiṣṭha

Deva

MasculineSingularDualPlural
Nominativealpiṣṭhaḥ alpiṣṭhau alpiṣṭhāḥ
Vocativealpiṣṭha alpiṣṭhau alpiṣṭhāḥ
Accusativealpiṣṭham alpiṣṭhau alpiṣṭhān
Instrumentalalpiṣṭhena alpiṣṭhābhyām alpiṣṭhaiḥ alpiṣṭhebhiḥ
Dativealpiṣṭhāya alpiṣṭhābhyām alpiṣṭhebhyaḥ
Ablativealpiṣṭhāt alpiṣṭhābhyām alpiṣṭhebhyaḥ
Genitivealpiṣṭhasya alpiṣṭhayoḥ alpiṣṭhānām
Locativealpiṣṭhe alpiṣṭhayoḥ alpiṣṭheṣu

Compound alpiṣṭha -

Adverb -alpiṣṭham -alpiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria