Declension table of ?alpetaratva

Deva

NeuterSingularDualPlural
Nominativealpetaratvam alpetaratve alpetaratvāni
Vocativealpetaratva alpetaratve alpetaratvāni
Accusativealpetaratvam alpetaratve alpetaratvāni
Instrumentalalpetaratvena alpetaratvābhyām alpetaratvaiḥ
Dativealpetaratvāya alpetaratvābhyām alpetaratvebhyaḥ
Ablativealpetaratvāt alpetaratvābhyām alpetaratvebhyaḥ
Genitivealpetaratvasya alpetaratvayoḥ alpetaratvānām
Locativealpetaratve alpetaratvayoḥ alpetaratveṣu

Compound alpetaratva -

Adverb -alpetaratvam -alpetaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria