Declension table of ?alpetara

Deva

NeuterSingularDualPlural
Nominativealpetaram alpetare alpetarāṇi
Vocativealpetara alpetare alpetarāṇi
Accusativealpetaram alpetare alpetarāṇi
Instrumentalalpetareṇa alpetarābhyām alpetaraiḥ
Dativealpetarāya alpetarābhyām alpetarebhyaḥ
Ablativealpetarāt alpetarābhyām alpetarebhyaḥ
Genitivealpetarasya alpetarayoḥ alpetarāṇām
Locativealpetare alpetarayoḥ alpetareṣu

Compound alpetara -

Adverb -alpetaram -alpetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria