Declension table of ?alpaśeṣa

Deva

MasculineSingularDualPlural
Nominativealpaśeṣaḥ alpaśeṣau alpaśeṣāḥ
Vocativealpaśeṣa alpaśeṣau alpaśeṣāḥ
Accusativealpaśeṣam alpaśeṣau alpaśeṣān
Instrumentalalpaśeṣeṇa alpaśeṣābhyām alpaśeṣaiḥ alpaśeṣebhiḥ
Dativealpaśeṣāya alpaśeṣābhyām alpaśeṣebhyaḥ
Ablativealpaśeṣāt alpaśeṣābhyām alpaśeṣebhyaḥ
Genitivealpaśeṣasya alpaśeṣayoḥ alpaśeṣāṇām
Locativealpaśeṣe alpaśeṣayoḥ alpaśeṣeṣu

Compound alpaśeṣa -

Adverb -alpaśeṣam -alpaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria