Declension table of ?alpaśakti

Deva

MasculineSingularDualPlural
Nominativealpaśaktiḥ alpaśaktī alpaśaktayaḥ
Vocativealpaśakte alpaśaktī alpaśaktayaḥ
Accusativealpaśaktim alpaśaktī alpaśaktīn
Instrumentalalpaśaktinā alpaśaktibhyām alpaśaktibhiḥ
Dativealpaśaktaye alpaśaktibhyām alpaśaktibhyaḥ
Ablativealpaśakteḥ alpaśaktibhyām alpaśaktibhyaḥ
Genitivealpaśakteḥ alpaśaktyoḥ alpaśaktīnām
Locativealpaśaktau alpaśaktyoḥ alpaśaktiṣu

Compound alpaśakti -

Adverb -alpaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria