Declension table of ?alpavittavat

Deva

NeuterSingularDualPlural
Nominativealpavittavat alpavittavantī alpavittavatī alpavittavanti
Vocativealpavittavat alpavittavantī alpavittavatī alpavittavanti
Accusativealpavittavat alpavittavantī alpavittavatī alpavittavanti
Instrumentalalpavittavatā alpavittavadbhyām alpavittavadbhiḥ
Dativealpavittavate alpavittavadbhyām alpavittavadbhyaḥ
Ablativealpavittavataḥ alpavittavadbhyām alpavittavadbhyaḥ
Genitivealpavittavataḥ alpavittavatoḥ alpavittavatām
Locativealpavittavati alpavittavatoḥ alpavittavatsu

Adverb -alpavittavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria