Declension table of alpavidya

Deva

MasculineSingularDualPlural
Nominativealpavidyaḥ alpavidyau alpavidyāḥ
Vocativealpavidya alpavidyau alpavidyāḥ
Accusativealpavidyam alpavidyau alpavidyān
Instrumentalalpavidyena alpavidyābhyām alpavidyaiḥ alpavidyebhiḥ
Dativealpavidyāya alpavidyābhyām alpavidyebhyaḥ
Ablativealpavidyāt alpavidyābhyām alpavidyebhyaḥ
Genitivealpavidyasya alpavidyayoḥ alpavidyānām
Locativealpavidye alpavidyayoḥ alpavidyeṣu

Compound alpavidya -

Adverb -alpavidyam -alpavidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria