Declension table of ?alpavatā

Deva

FeminineSingularDualPlural
Nominativealpavatā alpavate alpavatāḥ
Vocativealpavate alpavate alpavatāḥ
Accusativealpavatām alpavate alpavatāḥ
Instrumentalalpavatayā alpavatābhyām alpavatābhiḥ
Dativealpavatāyai alpavatābhyām alpavatābhyaḥ
Ablativealpavatāyāḥ alpavatābhyām alpavatābhyaḥ
Genitivealpavatāyāḥ alpavatayoḥ alpavatānām
Locativealpavatāyām alpavatayoḥ alpavatāsu

Adverb -alpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria