Declension table of ?alpavādinī

Deva

FeminineSingularDualPlural
Nominativealpavādinī alpavādinyau alpavādinyaḥ
Vocativealpavādini alpavādinyau alpavādinyaḥ
Accusativealpavādinīm alpavādinyau alpavādinīḥ
Instrumentalalpavādinyā alpavādinībhyām alpavādinībhiḥ
Dativealpavādinyai alpavādinībhyām alpavādinībhyaḥ
Ablativealpavādinyāḥ alpavādinībhyām alpavādinībhyaḥ
Genitivealpavādinyāḥ alpavādinyoḥ alpavādinīnām
Locativealpavādinyām alpavādinyoḥ alpavādinīṣu

Compound alpavādini - alpavādinī -

Adverb -alpavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria