Declension table of ?alpasvara

Deva

NeuterSingularDualPlural
Nominativealpasvaram alpasvare alpasvarāṇi
Vocativealpasvara alpasvare alpasvarāṇi
Accusativealpasvaram alpasvare alpasvarāṇi
Instrumentalalpasvareṇa alpasvarābhyām alpasvaraiḥ
Dativealpasvarāya alpasvarābhyām alpasvarebhyaḥ
Ablativealpasvarāt alpasvarābhyām alpasvarebhyaḥ
Genitivealpasvarasya alpasvarayoḥ alpasvarāṇām
Locativealpasvare alpasvarayoḥ alpasvareṣu

Compound alpasvara -

Adverb -alpasvaram -alpasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria