Declension table of ?alpasvara

Deva

MasculineSingularDualPlural
Nominativealpasvaraḥ alpasvarau alpasvarāḥ
Vocativealpasvara alpasvarau alpasvarāḥ
Accusativealpasvaram alpasvarau alpasvarān
Instrumentalalpasvareṇa alpasvarābhyām alpasvaraiḥ alpasvarebhiḥ
Dativealpasvarāya alpasvarābhyām alpasvarebhyaḥ
Ablativealpasvarāt alpasvarābhyām alpasvarebhyaḥ
Genitivealpasvarasya alpasvarayoḥ alpasvarāṇām
Locativealpasvare alpasvarayoḥ alpasvareṣu

Compound alpasvara -

Adverb -alpasvaram -alpasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria