Declension table of ?alpasvamat

Deva

NeuterSingularDualPlural
Nominativealpasvamat alpasvamantī alpasvamatī alpasvamanti
Vocativealpasvamat alpasvamantī alpasvamatī alpasvamanti
Accusativealpasvamat alpasvamantī alpasvamatī alpasvamanti
Instrumentalalpasvamatā alpasvamadbhyām alpasvamadbhiḥ
Dativealpasvamate alpasvamadbhyām alpasvamadbhyaḥ
Ablativealpasvamataḥ alpasvamadbhyām alpasvamadbhyaḥ
Genitivealpasvamataḥ alpasvamatoḥ alpasvamatām
Locativealpasvamati alpasvamatoḥ alpasvamatsu

Adverb -alpasvamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria