Declension table of ?alpasvamat

Deva

MasculineSingularDualPlural
Nominativealpasvamān alpasvamantau alpasvamantaḥ
Vocativealpasvaman alpasvamantau alpasvamantaḥ
Accusativealpasvamantam alpasvamantau alpasvamataḥ
Instrumentalalpasvamatā alpasvamadbhyām alpasvamadbhiḥ
Dativealpasvamate alpasvamadbhyām alpasvamadbhyaḥ
Ablativealpasvamataḥ alpasvamadbhyām alpasvamadbhyaḥ
Genitivealpasvamataḥ alpasvamatoḥ alpasvamatām
Locativealpasvamati alpasvamatoḥ alpasvamatsu

Compound alpasvamat -

Adverb -alpasvamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria