Declension table of ?alpapuṣpakā

Deva

FeminineSingularDualPlural
Nominativealpapuṣpakā alpapuṣpake alpapuṣpakāḥ
Vocativealpapuṣpake alpapuṣpake alpapuṣpakāḥ
Accusativealpapuṣpakām alpapuṣpake alpapuṣpakāḥ
Instrumentalalpapuṣpakayā alpapuṣpakābhyām alpapuṣpakābhiḥ
Dativealpapuṣpakāyai alpapuṣpakābhyām alpapuṣpakābhyaḥ
Ablativealpapuṣpakāyāḥ alpapuṣpakābhyām alpapuṣpakābhyaḥ
Genitivealpapuṣpakāyāḥ alpapuṣpakayoḥ alpapuṣpakāṇām
Locativealpapuṣpakāyām alpapuṣpakayoḥ alpapuṣpakāsu

Adverb -alpapuṣpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria