Declension table of ?alpapuṣpaka

Deva

MasculineSingularDualPlural
Nominativealpapuṣpakaḥ alpapuṣpakau alpapuṣpakāḥ
Vocativealpapuṣpaka alpapuṣpakau alpapuṣpakāḥ
Accusativealpapuṣpakam alpapuṣpakau alpapuṣpakān
Instrumentalalpapuṣpakeṇa alpapuṣpakābhyām alpapuṣpakaiḥ alpapuṣpakebhiḥ
Dativealpapuṣpakāya alpapuṣpakābhyām alpapuṣpakebhyaḥ
Ablativealpapuṣpakāt alpapuṣpakābhyām alpapuṣpakebhyaḥ
Genitivealpapuṣpakasya alpapuṣpakayoḥ alpapuṣpakāṇām
Locativealpapuṣpake alpapuṣpakayoḥ alpapuṣpakeṣu

Compound alpapuṣpaka -

Adverb -alpapuṣpakam -alpapuṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria