Declension table of ?alpapramāṇā

Deva

FeminineSingularDualPlural
Nominativealpapramāṇā alpapramāṇe alpapramāṇāḥ
Vocativealpapramāṇe alpapramāṇe alpapramāṇāḥ
Accusativealpapramāṇām alpapramāṇe alpapramāṇāḥ
Instrumentalalpapramāṇayā alpapramāṇābhyām alpapramāṇābhiḥ
Dativealpapramāṇāyai alpapramāṇābhyām alpapramāṇābhyaḥ
Ablativealpapramāṇāyāḥ alpapramāṇābhyām alpapramāṇābhyaḥ
Genitivealpapramāṇāyāḥ alpapramāṇayoḥ alpapramāṇānām
Locativealpapramāṇāyām alpapramāṇayoḥ alpapramāṇāsu

Adverb -alpapramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria