Declension table of ?alpapramāṇa

Deva

NeuterSingularDualPlural
Nominativealpapramāṇam alpapramāṇe alpapramāṇāni
Vocativealpapramāṇa alpapramāṇe alpapramāṇāni
Accusativealpapramāṇam alpapramāṇe alpapramāṇāni
Instrumentalalpapramāṇena alpapramāṇābhyām alpapramāṇaiḥ
Dativealpapramāṇāya alpapramāṇābhyām alpapramāṇebhyaḥ
Ablativealpapramāṇāt alpapramāṇābhyām alpapramāṇebhyaḥ
Genitivealpapramāṇasya alpapramāṇayoḥ alpapramāṇānām
Locativealpapramāṇe alpapramāṇayoḥ alpapramāṇeṣu

Compound alpapramāṇa -

Adverb -alpapramāṇam -alpapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria