Declension table of ?alpapramāṇa

Deva

MasculineSingularDualPlural
Nominativealpapramāṇaḥ alpapramāṇau alpapramāṇāḥ
Vocativealpapramāṇa alpapramāṇau alpapramāṇāḥ
Accusativealpapramāṇam alpapramāṇau alpapramāṇān
Instrumentalalpapramāṇena alpapramāṇābhyām alpapramāṇaiḥ alpapramāṇebhiḥ
Dativealpapramāṇāya alpapramāṇābhyām alpapramāṇebhyaḥ
Ablativealpapramāṇāt alpapramāṇābhyām alpapramāṇebhyaḥ
Genitivealpapramāṇasya alpapramāṇayoḥ alpapramāṇānām
Locativealpapramāṇe alpapramāṇayoḥ alpapramāṇeṣu

Compound alpapramāṇa -

Adverb -alpapramāṇam -alpapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria