Declension table of ?alpaprajasā

Deva

FeminineSingularDualPlural
Nominativealpaprajasā alpaprajase alpaprajasāḥ
Vocativealpaprajase alpaprajase alpaprajasāḥ
Accusativealpaprajasām alpaprajase alpaprajasāḥ
Instrumentalalpaprajasayā alpaprajasābhyām alpaprajasābhiḥ
Dativealpaprajasāyai alpaprajasābhyām alpaprajasābhyaḥ
Ablativealpaprajasāyāḥ alpaprajasābhyām alpaprajasābhyaḥ
Genitivealpaprajasāyāḥ alpaprajasayoḥ alpaprajasānām
Locativealpaprajasāyām alpaprajasayoḥ alpaprajasāsu

Adverb -alpaprajasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria