Declension table of ?alpaprabhāvatva

Deva

NeuterSingularDualPlural
Nominativealpaprabhāvatvam alpaprabhāvatve alpaprabhāvatvāni
Vocativealpaprabhāvatva alpaprabhāvatve alpaprabhāvatvāni
Accusativealpaprabhāvatvam alpaprabhāvatve alpaprabhāvatvāni
Instrumentalalpaprabhāvatvena alpaprabhāvatvābhyām alpaprabhāvatvaiḥ
Dativealpaprabhāvatvāya alpaprabhāvatvābhyām alpaprabhāvatvebhyaḥ
Ablativealpaprabhāvatvāt alpaprabhāvatvābhyām alpaprabhāvatvebhyaḥ
Genitivealpaprabhāvatvasya alpaprabhāvatvayoḥ alpaprabhāvatvānām
Locativealpaprabhāvatve alpaprabhāvatvayoḥ alpaprabhāvatveṣu

Compound alpaprabhāvatva -

Adverb -alpaprabhāvatvam -alpaprabhāvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria