Declension table of ?alpaprabhāvatā

Deva

FeminineSingularDualPlural
Nominativealpaprabhāvatā alpaprabhāvate alpaprabhāvatāḥ
Vocativealpaprabhāvate alpaprabhāvate alpaprabhāvatāḥ
Accusativealpaprabhāvatām alpaprabhāvate alpaprabhāvatāḥ
Instrumentalalpaprabhāvatayā alpaprabhāvatābhyām alpaprabhāvatābhiḥ
Dativealpaprabhāvatāyai alpaprabhāvatābhyām alpaprabhāvatābhyaḥ
Ablativealpaprabhāvatāyāḥ alpaprabhāvatābhyām alpaprabhāvatābhyaḥ
Genitivealpaprabhāvatāyāḥ alpaprabhāvatayoḥ alpaprabhāvatānām
Locativealpaprabhāvatāyām alpaprabhāvatayoḥ alpaprabhāvatāsu

Adverb -alpaprabhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria