Declension table of ?alpaprabhāva

Deva

MasculineSingularDualPlural
Nominativealpaprabhāvaḥ alpaprabhāvau alpaprabhāvāḥ
Vocativealpaprabhāva alpaprabhāvau alpaprabhāvāḥ
Accusativealpaprabhāvam alpaprabhāvau alpaprabhāvān
Instrumentalalpaprabhāveṇa alpaprabhāvābhyām alpaprabhāvaiḥ alpaprabhāvebhiḥ
Dativealpaprabhāvāya alpaprabhāvābhyām alpaprabhāvebhyaḥ
Ablativealpaprabhāvāt alpaprabhāvābhyām alpaprabhāvebhyaḥ
Genitivealpaprabhāvasya alpaprabhāvayoḥ alpaprabhāvāṇām
Locativealpaprabhāve alpaprabhāvayoḥ alpaprabhāveṣu

Compound alpaprabhāva -

Adverb -alpaprabhāvam -alpaprabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria