Declension table of ?alpamūlya

Deva

NeuterSingularDualPlural
Nominativealpamūlyam alpamūlye alpamūlyāni
Vocativealpamūlya alpamūlye alpamūlyāni
Accusativealpamūlyam alpamūlye alpamūlyāni
Instrumentalalpamūlyena alpamūlyābhyām alpamūlyaiḥ
Dativealpamūlyāya alpamūlyābhyām alpamūlyebhyaḥ
Ablativealpamūlyāt alpamūlyābhyām alpamūlyebhyaḥ
Genitivealpamūlyasya alpamūlyayoḥ alpamūlyānām
Locativealpamūlye alpamūlyayoḥ alpamūlyeṣu

Compound alpamūlya -

Adverb -alpamūlyam -alpamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria