Declension table of ?alpamedhasā

Deva

FeminineSingularDualPlural
Nominativealpamedhasā alpamedhase alpamedhasāḥ
Vocativealpamedhase alpamedhase alpamedhasāḥ
Accusativealpamedhasām alpamedhase alpamedhasāḥ
Instrumentalalpamedhasayā alpamedhasābhyām alpamedhasābhiḥ
Dativealpamedhasāyai alpamedhasābhyām alpamedhasābhyaḥ
Ablativealpamedhasāyāḥ alpamedhasābhyām alpamedhasābhyaḥ
Genitivealpamedhasāyāḥ alpamedhasayoḥ alpamedhasānām
Locativealpamedhasāyām alpamedhasayoḥ alpamedhasāsu

Adverb -alpamedhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria