Declension table of ?alpamadhyama

Deva

NeuterSingularDualPlural
Nominativealpamadhyamam alpamadhyame alpamadhyamāni
Vocativealpamadhyama alpamadhyame alpamadhyamāni
Accusativealpamadhyamam alpamadhyame alpamadhyamāni
Instrumentalalpamadhyamena alpamadhyamābhyām alpamadhyamaiḥ
Dativealpamadhyamāya alpamadhyamābhyām alpamadhyamebhyaḥ
Ablativealpamadhyamāt alpamadhyamābhyām alpamadhyamebhyaḥ
Genitivealpamadhyamasya alpamadhyamayoḥ alpamadhyamānām
Locativealpamadhyame alpamadhyamayoḥ alpamadhyameṣu

Compound alpamadhyama -

Adverb -alpamadhyamam -alpamadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria