Declension table of ?alpamāriṣa

Deva

MasculineSingularDualPlural
Nominativealpamāriṣaḥ alpamāriṣau alpamāriṣāḥ
Vocativealpamāriṣa alpamāriṣau alpamāriṣāḥ
Accusativealpamāriṣam alpamāriṣau alpamāriṣān
Instrumentalalpamāriṣeṇa alpamāriṣābhyām alpamāriṣaiḥ alpamāriṣebhiḥ
Dativealpamāriṣāya alpamāriṣābhyām alpamāriṣebhyaḥ
Ablativealpamāriṣāt alpamāriṣābhyām alpamāriṣebhyaḥ
Genitivealpamāriṣasya alpamāriṣayoḥ alpamāriṣāṇām
Locativealpamāriṣe alpamāriṣayoḥ alpamāriṣeṣu

Compound alpamāriṣa -

Adverb -alpamāriṣam -alpamāriṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria