Declension table of ?alpakaṇṭha

Deva

NeuterSingularDualPlural
Nominativealpakaṇṭham alpakaṇṭhe alpakaṇṭhāni
Vocativealpakaṇṭha alpakaṇṭhe alpakaṇṭhāni
Accusativealpakaṇṭham alpakaṇṭhe alpakaṇṭhāni
Instrumentalalpakaṇṭhena alpakaṇṭhābhyām alpakaṇṭhaiḥ
Dativealpakaṇṭhāya alpakaṇṭhābhyām alpakaṇṭhebhyaḥ
Ablativealpakaṇṭhāt alpakaṇṭhābhyām alpakaṇṭhebhyaḥ
Genitivealpakaṇṭhasya alpakaṇṭhayoḥ alpakaṇṭhānām
Locativealpakaṇṭhe alpakaṇṭhayoḥ alpakaṇṭheṣu

Compound alpakaṇṭha -

Adverb -alpakaṇṭham -alpakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria