Declension table of ?alpakaṇṭha

Deva

MasculineSingularDualPlural
Nominativealpakaṇṭhaḥ alpakaṇṭhau alpakaṇṭhāḥ
Vocativealpakaṇṭha alpakaṇṭhau alpakaṇṭhāḥ
Accusativealpakaṇṭham alpakaṇṭhau alpakaṇṭhān
Instrumentalalpakaṇṭhena alpakaṇṭhābhyām alpakaṇṭhaiḥ alpakaṇṭhebhiḥ
Dativealpakaṇṭhāya alpakaṇṭhābhyām alpakaṇṭhebhyaḥ
Ablativealpakaṇṭhāt alpakaṇṭhābhyām alpakaṇṭhebhyaḥ
Genitivealpakaṇṭhasya alpakaṇṭhayoḥ alpakaṇṭhānām
Locativealpakaṇṭhe alpakaṇṭhayoḥ alpakaṇṭheṣu

Compound alpakaṇṭha -

Adverb -alpakaṇṭham -alpakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria