Declension table of alpajña

Deva

MasculineSingularDualPlural
Nominativealpajñaḥ alpajñau alpajñāḥ
Vocativealpajña alpajñau alpajñāḥ
Accusativealpajñam alpajñau alpajñān
Instrumentalalpajñena alpajñābhyām alpajñaiḥ alpajñebhiḥ
Dativealpajñāya alpajñābhyām alpajñebhyaḥ
Ablativealpajñāt alpajñābhyām alpajñebhyaḥ
Genitivealpajñasya alpajñayoḥ alpajñānām
Locativealpajñe alpajñayoḥ alpajñeṣu

Compound alpajña -

Adverb -alpajñam -alpajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria