Declension table of ?alpadhana

Deva

MasculineSingularDualPlural
Nominativealpadhanaḥ alpadhanau alpadhanāḥ
Vocativealpadhana alpadhanau alpadhanāḥ
Accusativealpadhanam alpadhanau alpadhanān
Instrumentalalpadhanena alpadhanābhyām alpadhanaiḥ alpadhanebhiḥ
Dativealpadhanāya alpadhanābhyām alpadhanebhyaḥ
Ablativealpadhanāt alpadhanābhyām alpadhanebhyaḥ
Genitivealpadhanasya alpadhanayoḥ alpadhanānām
Locativealpadhane alpadhanayoḥ alpadhaneṣu

Compound alpadhana -

Adverb -alpadhanam -alpadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria