Declension table of ?alpadarśana

Deva

NeuterSingularDualPlural
Nominativealpadarśanam alpadarśane alpadarśanāni
Vocativealpadarśana alpadarśane alpadarśanāni
Accusativealpadarśanam alpadarśane alpadarśanāni
Instrumentalalpadarśanena alpadarśanābhyām alpadarśanaiḥ
Dativealpadarśanāya alpadarśanābhyām alpadarśanebhyaḥ
Ablativealpadarśanāt alpadarśanābhyām alpadarśanebhyaḥ
Genitivealpadarśanasya alpadarśanayoḥ alpadarśanānām
Locativealpadarśane alpadarśanayoḥ alpadarśaneṣu

Compound alpadarśana -

Adverb -alpadarśanam -alpadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria