Declension table of ?alpadarśana

Deva

MasculineSingularDualPlural
Nominativealpadarśanaḥ alpadarśanau alpadarśanāḥ
Vocativealpadarśana alpadarśanau alpadarśanāḥ
Accusativealpadarśanam alpadarśanau alpadarśanān
Instrumentalalpadarśanena alpadarśanābhyām alpadarśanaiḥ alpadarśanebhiḥ
Dativealpadarśanāya alpadarśanābhyām alpadarśanebhyaḥ
Ablativealpadarśanāt alpadarśanābhyām alpadarśanebhyaḥ
Genitivealpadarśanasya alpadarśanayoḥ alpadarśanānām
Locativealpadarśane alpadarśanayoḥ alpadarśaneṣu

Compound alpadarśana -

Adverb -alpadarśanam -alpadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria