Declension table of ?alpadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativealpadakṣiṇā alpadakṣiṇe alpadakṣiṇāḥ
Vocativealpadakṣiṇe alpadakṣiṇe alpadakṣiṇāḥ
Accusativealpadakṣiṇām alpadakṣiṇe alpadakṣiṇāḥ
Instrumentalalpadakṣiṇayā alpadakṣiṇābhyām alpadakṣiṇābhiḥ
Dativealpadakṣiṇāyai alpadakṣiṇābhyām alpadakṣiṇābhyaḥ
Ablativealpadakṣiṇāyāḥ alpadakṣiṇābhyām alpadakṣiṇābhyaḥ
Genitivealpadakṣiṇāyāḥ alpadakṣiṇayoḥ alpadakṣiṇānām
Locativealpadakṣiṇāyām alpadakṣiṇayoḥ alpadakṣiṇāsu

Adverb -alpadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria