Declension table of ?alpadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativealpadakṣiṇam alpadakṣiṇe alpadakṣiṇāni
Vocativealpadakṣiṇa alpadakṣiṇe alpadakṣiṇāni
Accusativealpadakṣiṇam alpadakṣiṇe alpadakṣiṇāni
Instrumentalalpadakṣiṇena alpadakṣiṇābhyām alpadakṣiṇaiḥ
Dativealpadakṣiṇāya alpadakṣiṇābhyām alpadakṣiṇebhyaḥ
Ablativealpadakṣiṇāt alpadakṣiṇābhyām alpadakṣiṇebhyaḥ
Genitivealpadakṣiṇasya alpadakṣiṇayoḥ alpadakṣiṇānām
Locativealpadakṣiṇe alpadakṣiṇayoḥ alpadakṣiṇeṣu

Compound alpadakṣiṇa -

Adverb -alpadakṣiṇam -alpadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria