Declension table of ?alpadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativealpadakṣiṇaḥ alpadakṣiṇau alpadakṣiṇāḥ
Vocativealpadakṣiṇa alpadakṣiṇau alpadakṣiṇāḥ
Accusativealpadakṣiṇam alpadakṣiṇau alpadakṣiṇān
Instrumentalalpadakṣiṇena alpadakṣiṇābhyām alpadakṣiṇaiḥ alpadakṣiṇebhiḥ
Dativealpadakṣiṇāya alpadakṣiṇābhyām alpadakṣiṇebhyaḥ
Ablativealpadakṣiṇāt alpadakṣiṇābhyām alpadakṣiṇebhyaḥ
Genitivealpadakṣiṇasya alpadakṣiṇayoḥ alpadakṣiṇānām
Locativealpadakṣiṇe alpadakṣiṇayoḥ alpadakṣiṇeṣu

Compound alpadakṣiṇa -

Adverb -alpadakṣiṇam -alpadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria