Declension table of ?alpadṛṣṭi

Deva

NeuterSingularDualPlural
Nominativealpadṛṣṭi alpadṛṣṭinī alpadṛṣṭīni
Vocativealpadṛṣṭi alpadṛṣṭinī alpadṛṣṭīni
Accusativealpadṛṣṭi alpadṛṣṭinī alpadṛṣṭīni
Instrumentalalpadṛṣṭinā alpadṛṣṭibhyām alpadṛṣṭibhiḥ
Dativealpadṛṣṭine alpadṛṣṭibhyām alpadṛṣṭibhyaḥ
Ablativealpadṛṣṭinaḥ alpadṛṣṭibhyām alpadṛṣṭibhyaḥ
Genitivealpadṛṣṭinaḥ alpadṛṣṭinoḥ alpadṛṣṭīnām
Locativealpadṛṣṭini alpadṛṣṭinoḥ alpadṛṣṭiṣu

Compound alpadṛṣṭi -

Adverb -alpadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria